Original

रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः ।तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ॥ ११ ॥

Segmented

रमठान् हारहूणान् च प्रतीच्याः च एव ये नृपाः तान् सर्वान् स वशे चक्रे शासनाद् एव पाण्डवः

Analysis

Word Lemma Parse
रमठान् रमठ pos=n,g=m,c=2,n=p
हारहूणान् हारहूण pos=n,g=m,c=2,n=p
pos=i
प्रतीच्याः प्रतीच्य pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
शासनाद् शासन pos=n,g=n,c=5,n=s
एव एव pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s