Original

वैशंपायन उवाच ।नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा ।वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः ॥ १ ॥

Segmented

वैशंपायन उवाच नकुलस्य तु वक्ष्यामि कर्माणि विजयम् तथा वासुदेव-जिताम् आशाम् यथा असौ व्यजयत् प्रभुः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नकुलस्य नकुल pos=n,g=m,c=6,n=s
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
विजयम् विजय pos=n,g=m,c=2,n=s
तथा तथा pos=i
वासुदेव वासुदेव pos=n,comp=y
जिताम् जि pos=va,g=f,c=2,n=s,f=part
आशाम् आशा pos=n,g=f,c=2,n=s
यथा यथा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
व्यजयत् विजि pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s