Original

स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा ।पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः ॥ ९ ॥

Segmented

स तम् निर्जित्य कौन्तेयो न अति तीव्रेण कर्मणा पूर्व-देशम् महा-वीर्यः विजिग्ये कुरु-नन्दनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निर्जित्य निर्जि pos=vi
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
तीव्रेण तीव्र pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पूर्व पूर्व pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
विजिग्ये विजि pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s