Original

सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् ।जिगाय समरे वीरो बलेन बलिनां वरः ॥ ८ ॥

Segmented

सो अश्वमेध-ईश्वरम् राजन् रोचमानम् सह अनुजम् जिगाय समरे वीरो बलेन बलिनाम् वरः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अश्वमेध अश्वमेध pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रोचमानम् रोचमान pos=n,g=m,c=2,n=s
सह सह pos=i
अनुजम् अनुज pos=n,g=m,c=2,n=s
जिगाय जि pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s