Original

भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परंतपः ।अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ॥ ६ ॥

Segmented

भीमसेनः तु तद् दृष्ट्वा तस्य कर्म परंतपः अधि सेनापतिम् चक्रे सुधर्माणम् महा-बलम्

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
अधि अधि pos=i
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सुधर्माणम् सुधर्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s