Original

तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् ।कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् ॥ ५ ॥

Segmented

तत्र दाशार्णको राजा सुधर्मा लोम-हर्षणम् कृतवान् कर्म भीमेन महद् युद्धम् निरायुधम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दाशार्णको दाशार्णक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुधर्मा सुधर्मन् pos=n,g=m,c=1,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
महद् महत् pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
निरायुधम् निरायुध pos=a,g=n,c=2,n=s