Original

ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः ।विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः ॥ ४ ॥

Segmented

ततः स गण्डकीम् शूरो विदेहान् च नर-ऋषभः विजित्वा अल्पेन कालेन दशार्णान् अगमत् प्रभुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
गण्डकीम् गण्डकी pos=n,g=f,c=2,n=s
शूरो शूर pos=n,g=m,c=1,n=s
विदेहान् विदेह pos=n,g=m,c=2,n=p
pos=i
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
विजित्वा विजि pos=vi
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
दशार्णान् दशार्ण pos=n,g=m,c=2,n=p
अगमत् गम् pos=v,p=3,n=s,l=lun
प्रभुः प्रभु pos=a,g=m,c=1,n=s