Original

स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् ।पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ॥ ३ ॥

Segmented

स गत्वा राज-शार्दूलः पाञ्चालानाम् पुरम् महत् पाञ्चालान् विविध-उपायैः सान्त्वयामास पाण्डवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
राज राजन् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
विविध विविध pos=a,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s