Original

महता बलचक्रेण परराष्ट्रावमर्दिना ।वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ॥ २ ॥

Segmented

महता बल-चक्रेण पर-राष्ट्र-अवमर्दिन् वृतो भरत-शार्दूलः द्विषत्-शोक-विवर्धनः

Analysis

Word Lemma Parse
महता महत् pos=a,g=n,c=3,n=s
बल बल pos=n,comp=y
चक्रेण चक्र pos=n,g=n,c=3,n=s
पर पर pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
अवमर्दिन् अवमर्दिन् pos=a,g=n,c=3,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
शोक शोक pos=n,comp=y
विवर्धनः विवर्धन pos=a,g=m,c=1,n=s