Original

ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः ।सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥ १६ ॥

Segmented

ततो भीमः तत्र राजन्न् उषित्वा त्रिदशाः क्षपाः सत्कृतः शिशुपालेन ययौ स बल-वाहनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
उषित्वा वस् pos=vi
त्रिदशाः त्रिदश pos=a,g=f,c=2,n=p
क्षपाः क्षपा pos=n,g=f,c=2,n=p
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
शिशुपालेन शिशुपाल pos=n,g=m,c=3,n=s
ययौ या pos=v,p=3,n=s,l=lit
pos=i
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s