Original

तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् ।स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः ॥ १५ ॥

Segmented

तस्य भीमः तत् आचख्यौ धर्मराज-चिकीर्षितम् स च तत् प्रतिगृह्य एव तथा चक्रे नराधिपः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
धर्मराज धर्मराज pos=n,comp=y
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
एव एव pos=i
तथा तथा pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
नराधिपः नराधिप pos=n,g=m,c=1,n=s