Original

ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते ।उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ ॥ १४ ॥

Segmented

ततो निवेद्य तद् राष्ट्रम् चेदि-राजः विशाम् पते उवाच भीमम् प्रहसन् किम् इदम् कुरुषे ऽनघ

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवेद्य निवेदय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीमम् भीम pos=n,g=m,c=2,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s