Original

तौ समेत्य महाराज कुरुचेदिवृषौ तदा ।उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् ॥ १३ ॥

Segmented

तौ समेत्य महा-राज कुरु-चेदि-वृषौ तदा उभयोः आत्म-कुलयोः कौशल्यम् पर्यपृच्छताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
समेत्य समे pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
चेदि चेदि pos=n,comp=y
वृषौ वृष pos=n,g=m,c=1,n=d
तदा तदा pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
आत्म आत्मन् pos=n,comp=y
कुलयोः कुल pos=n,g=n,c=6,n=d
कौशल्यम् कौशल्य pos=n,g=n,c=2,n=s
पर्यपृच्छताम् परिप्रच्छ् pos=v,p=3,n=d,l=lan