Original

चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् ।उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परंतपः ॥ १२ ॥

Segmented

चेदि-राजः ऽपि तत् श्रुत्वा पाण्डवस्य चिकीर्षितम् उपनिष्क्रम्य नगरात् प्रत्यगृह्णात् परंतपः

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
उपनिष्क्रम्य उपनिष्क्रम् pos=vi
नगरात् नगर pos=n,g=n,c=5,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
परंतपः परंतप pos=a,g=m,c=1,n=s