Original

ततस्तु धर्मराजस्य शासनाद्भरतर्षभः ।शिशुपालं महावीर्यमभ्ययाज्जनमेजय ॥ ११ ॥

Segmented

ततस् तु धर्मराजस्य शासनाद् भरत-ऋषभः शिशुपालम् महा-वीर्यम् अभ्ययात् जनमेजयैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनाद् शासन pos=n,g=n,c=5,n=s
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
शिशुपालम् शिशुपाल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
जनमेजयैः जनमेजय pos=n,g=m,c=8,n=s