Original

ततो दक्षिणमागम्य पुलिन्दनगरं महत् ।सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ॥ १० ॥

Segmented

ततो दक्षिणम् आगम्य पुलिन्द-नगरम् महत् सुकुमारम् वशे चक्रे सुमित्रम् च नराधिपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
आगम्य आगम् pos=vi
पुलिन्द पुलिन्द pos=n,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
सुकुमारम् सुकुमार pos=n,g=m,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सुमित्रम् सुमित्र pos=n,g=m,c=2,n=s
pos=i
नराधिपम् नराधिप pos=n,g=m,c=2,n=s