Original

वैशंपायन उवाच ।एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् ।धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ॥ १ ॥

Segmented

वैशंपायन उवाच एतस्मिन्न् एव काले तु भीमसेनो ऽपि वीर्यवान् धर्मराजम् अनुज्ञाप्य ययौ प्राचीम् दिशम् प्रति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रति प्रति pos=i