Original

ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा ।निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ॥ ६ ॥

Segmented

ततो बृहन्तः तरुणः बलेन चतुरङ्गिणा निष्क्रम्य नगरात् तस्माद् योधयामास पाण्डवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
बृहन्तः बृहन्त pos=n,g=m,c=1,n=s
तरुणः तरुण pos=a,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
चतुरङ्गिणा चतुरङ्गिन् pos=a,g=n,c=3,n=s
निष्क्रम्य निष्क्रम् pos=vi
नगरात् नगर pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s