Original

भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः ।शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ॥ १५ ॥

Segmented

भीम-अर्जुनाभ्याम् योधाभ्याम् आस्थितः कृष्ण-सारथिः शुशुभे रथ-वर्यः ऽसौ दुर्जयः सर्व-धन्विन्

Analysis

Word Lemma Parse
भीम भीम pos=n,comp=y
अर्जुनाभ्याम् अर्जुन pos=n,g=m,c=3,n=d
योधाभ्याम् योध pos=n,g=m,c=3,n=d
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
वर्यः वर्य pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धन्विन् धन्विन् pos=a,g=m,c=3,n=p