Original

उवाच मतिमान्राजा भीमं भीमपराक्रमम् ।भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ॥ ७ ॥

Segmented

उवाच मतिमान् राजा भीमम् भीम-पराक्रमम् भीम योत्स्ये त्वया सार्धम् श्रेयसा निर्जितम् वरम्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
भीम भीम pos=n,g=m,c=8,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
श्रेयसा श्रेयस् pos=a,g=m,c=3,n=s
निर्जितम् निर्जि pos=va,g=n,c=1,n=s,f=part
वरम् वर pos=n,g=n,c=1,n=s