Original

कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना ।समनह्यज्जरासंधः क्षत्रधर्ममनुव्रतः ॥ ५ ॥

Segmented

कृत-स्वस्त्ययनः विद्वान् ब्राह्मणेन यशस्विना समनह्यत् जरासन्ध क्षत्र-धर्मम् अनुव्रतः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनः स्वस्त्ययन pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
समनह्यत् संनह् pos=v,p=3,n=s,l=lan
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s