Original

एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः ।जरासंधस्ततो राजन्भीमसेनेन मागधः ॥ ३ ॥

Segmented

एवम् उक्तः स कृष्णेन युद्धम् वव्रे महा-द्युतिः जरासन्ध ततस् राजन् भीमसेनेन मागधः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
मागधः मागध pos=n,g=m,c=1,n=s