Original

ततस्तमजितं जेतुं जरासंधं वृकोदरः ।संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः ॥ २३ ॥

Segmented

ततस् तम् अजितम् जेतुम् जरासंधम् वृकोदरः संरभ्य बलिनाम् मुख्यो जग्राह कुरु-नन्दनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अजितम् अजित pos=a,g=m,c=2,n=s
जेतुम् जि pos=vi
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
संरभ्य संरभ् pos=vi
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
मुख्यो मुख्य pos=a,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s