Original

एवमुक्तः स कृष्णेन पाण्डवः परवीरहा ।जरासंधस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ॥ २२ ॥

Segmented

एवम् उक्तः स कृष्णेन पाण्डवः पर-वीर-हा जरासंधस्य तद् रन्ध्रम् ज्ञात्वा चक्रे मतिम् वधे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
जरासंधस्य जरासंध pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
रन्ध्रम् रन्ध्र pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
चक्रे कृ pos=v,p=3,n=s,l=lit
मतिम् मति pos=n,g=f,c=2,n=s
वधे वध pos=n,g=m,c=7,n=s