Original

तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः ।सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ॥ २१ ॥

Segmented

तस्मात् ते न एव कौन्तेय पीडनीयो नराधिपः समम् एतेन युध्यस्व बाहुभ्याम् भरत-ऋषभ

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
पीडनीयो पीडय् pos=va,g=m,c=1,n=s,f=krtya
नराधिपः नराधिप pos=n,g=m,c=1,n=s
समम् समम् pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s