Original

त्रयाणां केन ते राजन्योद्धुं वितरते मनः ।अस्मदन्यतमेनेह सज्जीभवतु को युधि ॥ २ ॥

Segmented

त्रयाणाम् केन ते राजन् योद्धुम् वितरते मनः अस्मद् अन्यतमेन इह सज्जीभवतु को युधि

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
केन pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
योद्धुम् युध् pos=vi
वितरते वितृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
अस्मद् मद् pos=n,g=,c=5,n=p
अन्यतमेन अन्यतम pos=a,g=m,c=3,n=s
इह इह pos=i
सज्जीभवतु सज्जीभू pos=v,p=3,n=s,l=lot
को pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s