Original

कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि ।अनारतं दिवारात्रमविश्रान्तमवर्तत ॥ १७ ॥

Segmented

कार्त्तिकस्य तु मासस्य प्रवृत्तम् प्रथमे ऽहनि अनारतम् दिवारात्रम् अविश्रान्तम् अवर्तत

Analysis

Word Lemma Parse
कार्त्तिकस्य कार्त्तिक pos=n,g=m,c=6,n=s
तु तु pos=i
मासस्य मास pos=n,g=m,c=6,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
प्रथमे प्रथम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
अनारतम् अनारतम् pos=i
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
अविश्रान्तम् अविश्रान्त pos=a,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan