Original

प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः ।आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः ॥ १४ ॥

Segmented

प्रकर्षण-आकर्षण अभ्याकर्ष-विकर्षणैः आकर्षेताम् तथा अन्योन्यम् जानुभिः च अभिजघ्नतुः

Analysis

Word Lemma Parse
प्रकर्षण प्रकर्षण pos=n,comp=y
आकर्षण आकर्षण pos=n,g=n,c=3,n=d
अभ्याकर्ष अभ्याकर्ष pos=n,comp=y
विकर्षणैः विकर्षण pos=n,g=n,c=3,n=p
आकर्षेताम् आकृष् pos=v,p=3,n=d,l=lan
तथा तथा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जानुभिः जानु pos=n,g=m,c=3,n=p
pos=i
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit