Original

तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे ।बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ १३ ॥

Segmented

तद् भीमम् उत्सार्य जनम् युद्धम् आसीद् उपह्वरे बलिनोः संयुगे राजन् वृत्र-वासवयोः इव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
उत्सार्य उत्सारय् pos=vi
जनम् जन pos=n,g=m,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
उपह्वरे उपह्वर pos=n,g=n,c=7,n=s
बलिनोः बलिन् pos=a,g=m,c=6,n=d
संयुगे संयुग pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वृत्र वृत्र pos=n,comp=y
वासवयोः वासव pos=n,g=m,c=6,n=d
इव इव pos=i