Original

उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ १२ ॥

Segmented

उभौ परम-संहृष्टौ बलेन अति बलौ उभौ अन्योन्यस्य अन्तरम् प्रेप्सू परस्पर-जय-एषिनः

Analysis

Word Lemma Parse
उभौ उभ् pos=n,g=m,c=1,n=d
परम परम pos=a,comp=y
संहृष्टौ संहृष् pos=va,g=m,c=1,n=d,f=part
बलेन बल pos=n,g=n,c=3,n=s
अति अति pos=i
बलौ बल pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
प्रेप्सू प्रेप्सु pos=a,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
जय जय pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d