Original

तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा ।आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव ॥ ११ ॥

Segmented

तयोः अथ भुज-आघातात् निग्रह-प्रग्रहात् तथा आसीत् सु भीम-संह्रादः वज्र-पर्वतयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
अथ अथ pos=i
भुज भुज pos=n,comp=y
आघातात् आघात pos=n,g=m,c=5,n=s
निग्रह निग्रह pos=n,comp=y
प्रग्रहात् प्रग्रह pos=n,g=m,c=5,n=s
तथा तथा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
भीम भीम pos=a,comp=y
संह्रादः संह्राद pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
पर्वतयोः पर्वत pos=n,g=m,c=6,n=d
इव इव pos=i