Original

ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः ।वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ १० ॥

Segmented

ततस् तौ नर-शार्दूलौ बाहु-शस्त्रौ समीयतुः वीरौ परम-संहृष्टौ अन्योन्य-जय-काङ्क्षिनः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
बाहु बाहु pos=n,comp=y
शस्त्रौ शस्त्र pos=n,g=m,c=1,n=d
समीयतुः समि pos=v,p=3,n=d,l=lit
वीरौ वीर pos=n,g=m,c=1,n=d
परम परम pos=a,comp=y
संहृष्टौ संहृष् pos=va,g=m,c=1,n=d,f=part
अन्योन्य अन्योन्य pos=n,comp=y
जय जय pos=n,comp=y
काङ्क्षिनः काङ्क्षिन् pos=a,g=m,c=1,n=d