Original

वैशंपायन उवाच ।ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः ।उवाच वाग्मी राजानं जरासंधमधोक्षजः ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् तम् निश्चित-आत्मानम् युद्धाय यदुनन्दनः उवाच वाग्मी राजानम् जरासंधम् अधोक्षजः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
निश्चित निश्चि pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
यदुनन्दनः यदुनन्दन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
जरासंधम् जरासंध pos=n,g=m,c=2,n=s
अधोक्षजः अधोक्षज pos=n,g=m,c=1,n=s