Original

भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली ।भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ॥ ९ ॥

Segmented

भ्रातॄन् अभ्यगमद् धीमान् पार्थेन सहितो बली भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इव अमरैः

Analysis

Word Lemma Parse
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अभ्यगमद् अभिगम् pos=v,p=3,n=s,l=lun
धीमान् धीमत् pos=a,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अमरैः अमर pos=n,g=m,c=3,n=p