Original

तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् ।ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ॥ ७ ॥

Segmented

ताम् अनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् ददर्श अनन्तरम् कृष्णाम् धौम्यम् च अपि जनार्दनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
प्रतिनन्द्य प्रतिनन्द् pos=vi
pos=i
भामिनीम् भामिनी pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s