Original

तया स्वजनगामीनि श्रावितो वचनानि सः ।संपूजितश्चाप्यसकृच्छिरसा चाभिवादितः ॥ ६ ॥

Segmented

तया स्व-जन-गामिन् श्रावितो वचनानि सः सम्पूजितः च अपि असकृत् शिरसा च अभिवादितः

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
गामिन् गामिन् pos=a,g=n,c=2,n=p
श्रावितो श्रावय् pos=va,g=m,c=1,n=s,f=part
वचनानि वचन pos=n,g=n,c=2,n=p
सः तद् pos=n,g=m,c=1,n=s
सम्पूजितः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
असकृत् असकृत् pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
pos=i
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part