Original

अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् ।उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ॥ ५ ॥

Segmented

अर्थ्यम् तथ्यम् हितम् वाक्यम् लघु युक्तम् अनुत्तमम् उवाच भगवान् भद्राम् सुभद्राम् भद्र-भाषिन्

Analysis

Word Lemma Parse
अर्थ्यम् अर्थ्य pos=a,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
लघु लघु pos=a,g=n,c=2,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
भद्राम् भद्रा pos=n,g=f,c=2,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
भद्र भद्र pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=2,n=s