Original

ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः ।स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ॥ ३ ॥

Segmented

ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः स तया मूर्ध्नि उपाघ्रातः परिष्वक्तः च केशवः

Analysis

Word Lemma Parse
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
चरणौ चरण pos=n,g=m,c=2,n=d
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
जगद्वन्द्यः जगद्वन्द्य pos=n,g=m,c=1,n=s
पितृष्वसुः पितृष्वसृ pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
उपाघ्रातः उपाघ्रा pos=va,g=m,c=1,n=s,f=part
परिष्वक्तः परिष्वज् pos=va,g=m,c=1,n=s,f=part
pos=i
केशवः केशव pos=n,g=m,c=1,n=s