Original

अकामा इव पार्थास्ते गोविन्दगतमानसाः ।निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः ।स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् ॥ २३ ॥

Segmented

अकामा इव पार्थाः ते गोविन्द-गत-मानसाः निवृत्य उपययुः सर्वे स्व-पुरम् पुरुष-ऋषभाः स्यन्दनेन अथ कृष्णो ऽपि समये द्वारकाम् अगात्

Analysis

Word Lemma Parse
अकामा अकाम pos=a,g=m,c=1,n=p
इव इव pos=i
पार्थाः पार्थ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
गोविन्द गोविन्द pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
निवृत्य निवृत् pos=vi
उपययुः उपया pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
स्यन्दनेन स्यन्दन pos=n,g=n,c=3,n=s
अथ अथ pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समये समय pos=n,g=m,c=7,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
अगात् गा pos=v,p=3,n=s,l=lun