Original

अतृप्तमनसामेव तेषां केशवदर्शने ।क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः ॥ २२ ॥

Segmented

अतृप्त-मनसाम् एव तेषाम् केशव-दर्शने क्षिप्रम् अन्तर्दधे शौरिः चक्षुषाम् प्रिय-दर्शनः

Analysis

Word Lemma Parse
अतृप्त अतृप्त pos=a,comp=y
मनसाम् मनस् pos=n,g=m,c=6,n=p
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
केशव केशव pos=n,comp=y
दर्शने दर्शन pos=n,g=n,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
शौरिः शौरि pos=n,g=m,c=1,n=s
चक्षुषाम् चक्षुस् pos=n,g=n,c=6,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s