Original

निवर्तयित्वा च तदा पाण्डवान्सपदानुगान् ।स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः ॥ २० ॥

Segmented

निवर्तयित्वा च तदा पाण्डवान् स पदानुगान् स्वाम् पुरीम् प्रययौ कृष्णः पुरंदर इव अपरः

Analysis

Word Lemma Parse
निवर्तयित्वा निवर्तय् pos=vi
pos=i
तदा तदा pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
स्वाम् स्व pos=a,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पुरंदर पुरंदर pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s