Original

गमनाय मतिं चक्रे पितुर्दर्शनलालसः ।धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ॥ २ ॥

Segmented

गमनाय मतिम् चक्रे पितुः दर्शन-लालसः धर्मराजम् अथ आमन्त्र्य पृथाम् च पृथु-लोचनः

Analysis

Word Lemma Parse
गमनाय गमन pos=n,g=n,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
दर्शन दर्शन pos=n,comp=y
लालसः लालस pos=a,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अथ अथ pos=i
आमन्त्र्य आमन्त्रय् pos=vi
पृथाम् पृथा pos=n,g=f,c=2,n=s
pos=i
पृथु पृथु pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s