Original

परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः ।ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ॥ १९ ॥

Segmented

परिष्वक्तो भृशम् ताभ्याम् यमाभ्याम् अभिवादितः ततस् तैः संविदम् कृत्वा यथावत् मधुसूदनः

Analysis

Word Lemma Parse
परिष्वक्तो परिष्वज् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
ताभ्याम् तद् pos=n,g=m,c=3,n=d
यमाभ्याम् यम pos=n,g=m,c=3,n=d
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
संविदम् संविद् pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
यथावत् यथावत् pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s