Original

स तथा भ्रातृभिः सार्धं केशवः परवीरहा ।अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः ॥ १७ ॥

Segmented

स तथा भ्रातृभिः सार्धम् केशवः पर-वीर-हा अनुगम्यमानः शुशुभे शिष्यैः इव गुरुः प्रियैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
केशवः केशव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अनुगम्यमानः अनुगम् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
इव इव pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
प्रियैः प्रिय pos=a,g=m,c=3,n=p