Original

उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् ।रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ॥ १५ ॥

Segmented

उपारुह्य अर्जुनः च अपि चामर-व्यजनम् सितम् रुक्म-दण्डम् बृहत्-मूर्ध्नि दुधाव अभिप्रदक्षिणम्

Analysis

Word Lemma Parse
उपारुह्य उपारुह् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
चामर चामर pos=n,comp=y
व्यजनम् व्यजन pos=n,g=n,c=2,n=s
सितम् सित pos=a,g=n,c=2,n=s
रुक्म रुक्म pos=n,comp=y
दण्डम् दण्ड pos=n,g=n,c=2,n=s
बृहत् बृहत् pos=a,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
दुधाव धू pos=v,p=3,n=s,l=lit
अभिप्रदक्षिणम् अभिप्रदक्षिणम् pos=i