Original

अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः ।अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ।अभीषून्संप्रजग्राह स्वयं कुरुपतिस्तदा ॥ १४ ॥

Segmented

अन्वारुरोह च अपि एनम् प्रेम्णा राजा युधिष्ठिरः अपास्य च अस्य यन्तारम् दारुकम् यन्तृ-सत्तमम् अभीषून् सम्प्रजग्राह स्वयम् कुरु-पतिः तदा

Analysis

Word Lemma Parse
अन्वारुरोह अन्वारुह् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अपास्य अपास् pos=vi
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
दारुकम् दारुक pos=n,g=m,c=2,n=s
यन्तृ यन्तृ pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
अभीषून् अभीषु pos=n,g=m,c=2,n=p
सम्प्रजग्राह सम्प्रग्रह् pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
कुरु कुरु pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तदा तदा pos=i