Original

तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते ।प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः ॥ १३ ॥

Segmented

तिथौ अथ च नक्षत्रे मुहूर्ते च गुण-अन्विते प्रययौ पुण्डरीकाक्षः सैन्य-सुग्रीव-वाहनः

Analysis

Word Lemma Parse
तिथौ तिथि pos=n,g=m,c=7,n=s
अथ अथ pos=i
pos=i
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
pos=i
गुण गुण pos=n,comp=y
अन्विते अन्वित pos=a,g=m,c=7,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
सैन्य सैन्य pos=n,comp=y
सुग्रीव सुग्रीव pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s