Original

काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् ।गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् ॥ १२ ॥

Segmented

काञ्चनम् रथम् आस्थाय तार्क्ष्य-केतनम् आशु-गम् गदा-चक्र-असि-शार्ङ्ग-आद्यैः आयुधैः च समन्वितम्

Analysis

Word Lemma Parse
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तार्क्ष्य तार्क्ष्य pos=n,comp=y
केतनम् केतन pos=n,g=m,c=2,n=s
आशु आशु pos=a,comp=y
गम् pos=a,g=m,c=2,n=s
गदा गदा pos=n,comp=y
चक्र चक्र pos=n,comp=y
असि असि pos=n,comp=y
शार्ङ्ग शार्ङ्ग pos=n,comp=y
आद्यैः आद्य pos=a,g=n,c=3,n=p
आयुधैः आयुध pos=n,g=n,c=3,n=p
pos=i
समन्वितम् समन्वित pos=a,g=m,c=2,n=s