Original

अर्चयामास देवांश्च द्विजांश्च यदुपुंगवः ।माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि ।स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः ॥ १० ॥

Segmented

अर्चयामास देवान् च द्विजान् च यदु-पुंगवः माल्य-जप्य-नमस्कारैः गन्धैः उच्चावचैः अपि स कृत्वा सर्व-कार्याणि प्रतस्थे तस्थुषाम् वरः

Analysis

Word Lemma Parse
अर्चयामास अर्चय् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
pos=i
यदु यदु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
माल्य माल्य pos=n,comp=y
जप्य जप्य pos=n,comp=y
नमस्कारैः नमस्कार pos=n,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
प्रतस्थे प्रस्था pos=v,p=3,n=s,l=lit
तस्थुषाम् स्था pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s