Original

वैशंपायन उवाच ।उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः ।पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ॥ १ ॥

Segmented

वैशंपायन उवाच उषित्वा खाण्डवप्रस्थे सुख-वासम् जनार्दनः पार्थैः प्रीति-समायुक्तैः पूजन-अर्हः ऽभिपूजितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उषित्वा वस् pos=vi
खाण्डवप्रस्थे खाण्डवप्रस्थ pos=n,g=m,c=7,n=s
सुख सुख pos=a,comp=y
वासम् वास pos=n,g=m,c=2,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
प्रीति प्रीति pos=n,comp=y
समायुक्तैः समायुज् pos=va,g=m,c=3,n=p,f=part
पूजन पूजन pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
ऽभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part